।।श्री हनुमान विजय स्त्रोत्र ।।
हनुमंते, बलावन्ते, बुद्धीवन्ते, गरुडासमेत महाविष्णू समीप, रक्षिते जगत्पिता ।।
महाविष्णू विराजिते तस्य र्हुदयस्य मध्ये ।।
सुमधुर भाषीते, श्रीराम भक्त, भजते तस्य दैवत, चतुर, वंदी चरण जानकी माते ।।
महारुद्र, महेशस्य अवतार:, वज्रबाहू, सूक्ष्मरूपे अतिम्हाकाय रूपे क्षणमात्रे परिवर्तते ।।
अतिबलवान, चपळ, मनोवेगे कार्याकृते, द्रोणागिरी पर्वते स्कन्धे लंके निवर्तते ।।
लक्ष्मणस्य तारणहार, कालस्य काल: ।।
कालीयुगस्य त्राता, मानवस्य उद्धारकर्ता, भक्तस्य इच्छा वायुवेगे तृप्ते कृते ।।
इंद्रिये जीत:, वासना भक्तीरूपे परिवर्तते, शटरिपू काल:, रामायणस्य आधार: ।।
मद्भक्ती स्वीकृत कारीश्यते, मम जन्म कृतकृत्य भवेत इति अशिर्वच वदेतम ।।
मम आत्मा तृप्त तस्य दर्शन मात्रे, क्षणैक प्राप्नूत:, मम हृदयस्य शांती, तृषातृप्ती, आनंदमय करिष्ये ।।
।।इति इच्छाम ।।
Comments
Post a Comment